[动漫活动] 《般若波罗蜜多心经》古梵音版
热度 10已有 3281 次阅读2014-11-12 15:18
|系统分类:动漫活动
|
宽屏
请点击显示宽屏,再点击恢复窄屏
|
动漫全图
如只见部分动漫,请点击显示全图,再点击恢复窄图
[动漫活动]
《般若波罗蜜多心经》(古梵音版)
诵唱:黃慧音 Imee Ooi
Heart Sutra
Imee Ooi -- Mantras Of The Sanskrit
Aryalokiteshvara Bodhisattva gambhiram Prajna Paramita caryam caramano,
vyavalokiti sma panca-skanda asatta sca svabhava sunyam pasyati sma.
Iha Sariputra, rupam sunyam, sunyata lva rupam,
rupa na vrtta sunyata. Sunyataya na vrtta sa-rupam,
yad rupam sa-sunyata, yad sunyata sa-rupam.
Evam eva vedana, samjna, sam-skara vijnanam.
Iha sariputra, sarva dharma sunyata laksana.
Anutpanna, aniruddha, amala, a-vimala, anuna a-paripurna.
Tasmat Sariputra, sunyatayam na rupam.
na vedana, na samjna, na sam-skara, na vijnanam.
na caksu, srotra, ghrana, jihva kaya, manasa.
na rupam, sabda, ghandha, rasa, sparstavya, dharma.
Na caksur-dhatu, yavat na manovijnanam-dhatu
Na avidya, na avidya ksayo,
yavat na jara-maranam, na jara-marana ksayo.
Na dukha, samudaya, nirodha, marga.
na jnana, na prapti, na abhi-samaya.
Tasmat na prapti tva Bodhisattvanam,
prajna-paramitam a-sritya vi-haratya citta avarana,
citta avarana na sthitva, na trasto.
vi-paryasa ati-kranta nistha nirvanam.
Try-adhva vyavasthita sarva Buddha Prajna-Paramitam
A-sritya Annutara-Samyak-Sambodhim, Abhi-sambuddha.
Tasmat, jnatavyam Prajna-Paramita Maha-Mantra,
Maha-vidya Mantra, Anuttara Mantra, asama-samati Mantra.
sarva duhkha pra-samana satyam amithyatva.
Prajna Paramita mukha Mantra
Tadyatha, Gate Gate Para-gate Para-samgate Bodhi Svaha
《般若波罗蜜多心经》全文 玄奘译本
观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。
舍利子,色不异空,空不异色,色即是空,空即是色。
受想行识,亦复如是。
舍利子,是诸法空相,
不生不灭,不垢不净,不增不减,
是故空中无色,无受想行识,
无眼耳鼻舌身意,无色声香味触法,无眼界,
乃至无意识界,无无明,亦无无明尽,
乃至无老死,亦无老死尽。
无苦集灭道,无智亦无得,以无所得故。
菩提萨埵,依般若波罗蜜多故,心无挂碍。
无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。
三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。
故知般若波罗蜜多,是大神咒,是大明咒,
是无上咒,是无等等咒。能除一切苦,真实不虚。
故说般若波罗蜜多咒。
即说咒曰:
揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。